"A person who accepts the path of devotional service is not bereft of the results derived from studying the vedas, performing austere sacrfrises giving charity, or pursuing philosophical and fruitive activities . At the end he reaches the supreme abode"(Bg.8.28) Hare Krsna says that the purpose of all Vedic instruction i s to achieve the ultimate goal of life-to go back to Godhead. All scripture of all countries aim at this goal. This has also been the message of religious reformers or Arcarya. In the West for example the Lord Jesus Christ spread this same message. Similarly Lord Budha and Mohammed. No one advises us to make our permanent settlement here in the material world. There may be small differences according to country, time and circumstances and according to scriptural injunction but the main principle is that we are not meant for this material world but for the spiritual world is accepted by all genuine transcendentalists. All indications for the satisfaction of our souls inner most desires points to those worlds of krsna beyond birth and death. - His Divine Grace A.C Bhaktivedanta Swami Prabhupada - "Beyond Birth and Death

Saturday, September 24, 2022

 (1)

ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿ
śreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanam
ānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿ
sarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam

 

(2)

nāmnām akāri bahudhā nija-sarva-śaktis
tatrārpitā niyamitaḥ smaraṇe na kālaḥ
etādṛśī tava kṛpā bhagavan mamāpi
durdaivam īdṛśam ihājani nānurāgaḥ

 

(3)

tṛṇād api sunīcena
taror api sahiṣṇunā
amāninā mānadena
kīrtanīyaḥ sadā hariḥ

 

(4)

na dhanaḿ na janaḿ na sundarīḿ
kavitāḿ vā jagad-īśa kāmaye
mama janmani janmanīśvare
bhavatād bhaktir ahaitukī tvayi

 

(5)

ayi nanda-tanuja kińkaraḿ
patitaḿ māḿ viṣame bhavāmbudhau
kṛpayā tava pāda-pańkaja-
sthita-dhūlī-sadṛśaḿ vicintaya

 

(6)

nayanaḿ galad-aśru-dhārayā
vadanaḿ gadgada-ruddhayā girā
pulakair nicitaḿ vapuḥ kadā
tava nāma-grahaṇe bhaviṣyati

 

(7)

yugāyitaḿ nimeṣeṇa
cakṣuṣā prāvṛṣāyitam
śūnyāyitaḿ jagat sarvaḿ
govinda-viraheṇa me

 

(8)

āśliṣya vā pāda-ratāḿ pinaṣṭu mām
adarśanān marma-hatāḿ karotu vā
yathā tathā vā vidadhātu lampaṭo
mat-prāṇa-nāthas tu sa eva nāparaḥ

 

(9)

prabhura ‘śikṣāṣṭaka’-śloka yei paḍe, śune

kṛṣṇe prema-bhakti tāra bāḍe dine-dine

No comments:

Post a Comment

400,000 human species

                                                              About Human Species